Tuesday, October 26, 2010

किञ्चित् किञ्चित् भवति|

त्वम् समीपम् आगच्छसि, सहसा हससि| न जाने त्वम् कान्यपि स्वप्नानि दर्शयसि|
अधुना तु मम हृदयम्, जागर्ति न स्वपिति| किम् कुर्येयम्... किञ्चित् किञ्चित् भवति|

(कुछ कुछ होता है - संस्कृत)- स्वामी शंतनानंद

3 comments:

  1. :D hahaha..etadev geetasya moolroopam bhaasati! saadhu swami shantananandaha sadhu! :D

    ReplyDelete
  2. dhanyawada:| Bho Vinay mahodaya, bhavata: sanskrut-jnanam sundaram bhasate

    ReplyDelete